Original

ततस्त्रिगर्तराट्क्रुद्धस्तानुवाच महारथान् ।अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ ॥ २७ ॥

Segmented

ततस् त्रिगर्त-राज् क्रुद्धः तान् उवाच महा-रथान् अलम् द्रुतेन वः शूरा न भयम् कर्तुम् अर्हथ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रिगर्त त्रिगर्त pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
अलम् अलम् pos=i
द्रुतेन द्रु pos=va,g=n,c=3,n=s,f=part
वः त्वद् pos=n,g=,c=6,n=p
शूरा शूर pos=n,g=m,c=8,n=p
pos=i
भयम् भय pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat