Original

ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः ।अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव ॥ २६ ॥

Segmented

ते वध्यमानाः पार्थेन शरैः संनत-पर्वभिः अमुह्यन् तत्र तत्र एव त्रस्ता मृग-गणाः इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
अमुह्यन् मुह् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
त्रस्ता त्रस् pos=va,g=m,c=1,n=p,f=part
मृग मृग pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i