Original

ततो भग्ने बले तस्मिन्विप्रयाते समन्ततः ।सव्यसाचिनि संक्रुद्धे त्रैगर्तान्भयमाविशत् ॥ २५ ॥

Segmented

ततो भग्ने बले तस्मिन् विप्रयाते समन्ततः सव्यसाचिनि संक्रुद्धे त्रैगर्तान् भयम् आविशत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भग्ने भञ्ज् pos=va,g=n,c=7,n=s,f=part
बले बल pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
विप्रयाते विप्रया pos=va,g=n,c=7,n=s,f=part
समन्ततः समन्ततः pos=i
सव्यसाचिनि सव्यसाचिन् pos=n,g=m,c=7,n=s
संक्रुद्धे संक्रुध् pos=va,g=m,c=7,n=s,f=part
त्रैगर्तान् त्रैगर्त pos=n,g=m,c=2,n=p
भयम् भय pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan