Original

ततो जघान संक्रुद्धो वासविस्तां महाचमूम् ।शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः ॥ २४ ॥

Segmented

ततो जघान संक्रुद्धो वासवि ताम् महा-चमूम् शर-जालैः अविच्छिन्नैः तमः सूर्य इव अंशुभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
जघान हन् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
वासवि वासवि pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
शर शर pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
अविच्छिन्नैः अविच्छिन्न pos=a,g=n,c=3,n=p
तमः तमस् pos=n,g=n,c=2,n=s
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
अंशुभिः अंशु pos=n,g=m,c=3,n=p