Original

तस्मिंस्तु पतिते वीरे त्रस्तास्तस्य पदानुगाः ।व्यद्रवन्त भयाद्भीता येन दौर्योधनं बलम् ॥ २३ ॥

Segmented

तस्मिन् तु पतिते वीरे त्रस्ताः तस्य पदानुगाः व्यद्रवन्त भयाद् भीता येन दौर्योधनम् बलम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
पतिते पत् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
व्यद्रवन्त विद्रु pos=v,p=3,n=p,l=lan
भयाद् भय pos=n,g=n,c=5,n=s
भीता भी pos=va,g=m,c=1,n=p,f=part
येन येन pos=i
दौर्योधनम् दौर्योधन pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s