Original

सुधन्वनो धनुश्छित्त्वा हयान्वै न्यवधीच्छरैः ।अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ॥ २२ ॥

Segmented

सुधन्वनो धनुः छित्त्वा हयान् वै न्यवधीत् शरैः अथ अस्य स शिरस्त्राणम् शिरः कायाद् अपाहरत्

Analysis

Word Lemma Parse
सुधन्वनो सुधन्वन् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
हयान् हय pos=n,g=m,c=2,n=p
वै वै pos=i
न्यवधीत् निवध् pos=v,p=3,n=s,l=lun
शरैः शर pos=n,g=m,c=3,n=p
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
शिरस्त्राणम् शिरस्त्राण pos=n,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan