Original

तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः ।प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद काञ्चनान् ॥ २१ ॥

Segmented

तान् तु सर्वान् पृथग् बाणैः वानर-प्रवर-ध्वजः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
पृथग् पृथक् pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
वानर वानर pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s