Original

ततः सुशर्मा दशभिः सुरथश्च किरीटिनम् ।सुधर्मा सुधनुश्चैव सुबाहुश्च समर्पयन् ॥ २० ॥

Segmented

ततः सुशर्मा दशभिः सुरथः च किरीटिनम् सुधर्मा सुधनुस् च एव सुबाहुः च समर्पयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
सुरथः सुरथ pos=n,g=m,c=1,n=s
pos=i
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
सुधर्मा सुधर्मन् pos=n,g=m,c=1,n=s
सुधनुस् सुधनुस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
pos=i
समर्पयन् समर्पय् pos=v,p=3,n=p,l=lan