Original

ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष ।उदक्रोशन्नरव्याघ्राः शब्देन महता तदा ॥ २ ॥

Segmented

ते किरीटिनम् आयान्तम् दृष्ट्वा हर्षेण मारिष उदक्रोशन् नर-व्याघ्राः शब्देन महता तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
हर्षेण हर्ष pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
उदक्रोशन् उत्क्रुश् pos=v,p=3,n=p,l=lan
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
तदा तदा pos=i