Original

हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः ।चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् ॥ १९ ॥

Segmented

हस्त-आवापम् सुबाहोः तु भल्लेन युधि पाण्डवः

Analysis

Word Lemma Parse
हस्त हस्त pos=n,comp=y
आवापम् आवाप pos=n,g=m,c=2,n=s
सुबाहोः सुबाहु pos=n,g=m,c=6,n=s
तु तु pos=i
भल्लेन भल्ल pos=n,g=m,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s