Original

तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः ।शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥ १८ ॥

Segmented

तैः किरीटी किरीट-स्थैः हेम-पुङ्खैः अजिह्मगैः शातकुम्भ-मय-आपीडः बभौ यूप इव उच्छ्रितः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
किरीट किरीट pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
शातकुम्भ शातकुम्भ pos=n,comp=y
मय मय pos=a,comp=y
आपीडः आपीड pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
यूप यूप pos=n,g=m,c=1,n=s
इव इव pos=i
उच्छ्रितः उच्छ्रि pos=va,g=m,c=1,n=s,f=part