Original

ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैर्दृढैः ।अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् ॥ १७ ॥

Segmented

ततः सुबाहुस् त्रिंशद्भिः अद्रिसार-मयैः दृढैः अविध्यद् इषुभिः गाढम् किरीटे सव्यसाचिनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुबाहुस् सुबाहु pos=n,g=m,c=1,n=s
त्रिंशद्भिः त्रिंशत् pos=n,g=,c=3,n=p
अद्रिसार अद्रिसार pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
दृढैः दृढ pos=a,g=m,c=3,n=p
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
इषुभिः इषु pos=n,g=m,c=3,n=p
गाढम् गाढम् pos=i
किरीटे किरीट pos=n,g=n,c=7,n=s
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s