Original

ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति ।भ्रमराणामिव व्राताः फुल्लद्रुमगणे वने ॥ १६ ॥

Segmented

ततः शर-सहस्राणि प्रापतन्न् अर्जुनम् प्रति भ्रमराणाम् इव व्राताः फुल्ल-द्रुम-गणे वने

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रापतन्न् प्रपत् pos=v,p=3,n=p,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
भ्रमराणाम् भ्रमर pos=n,g=m,c=6,n=p
इव इव pos=i
व्राताः व्रात pos=n,g=m,c=1,n=p
फुल्ल फुल्ल pos=a,comp=y
द्रुम द्रुम pos=n,comp=y
गणे गण pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s