Original

भूय एव तु संरब्धास्तेऽर्जुनं सहकेशवम् ।आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः ॥ १५ ॥

Segmented

भूय एव तु संरब्धाः ते ऽर्जुनम् सह केशवम् आपूरयञ् शरैः तीक्ष्णैः तटाकम् इव वृष्टिभिः

Analysis

Word Lemma Parse
भूय भूयस् pos=i
एव एव pos=i
तु तु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
सह सह pos=i
केशवम् केशव pos=n,g=m,c=2,n=s
आपूरयञ् आपूरय् pos=v,p=3,n=p,l=lan
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
तटाकम् तटाक pos=n,g=n,c=2,n=s
इव इव pos=i
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p