Original

एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः ।स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी ॥ १४ ॥

Segmented

एकैकः तु ततः पार्थम् राजन् विव्याध पञ्चभिः स च तान् प्रतिविव्याध द्वाभ्याम् द्वाभ्याम् पराक्रमी

Analysis

Word Lemma Parse
एकैकः एकैक pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
द्वाभ्याम् द्वि pos=n,g=f,c=3,n=d
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s