Original

ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः ।प्रत्यविध्यंस्ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः ॥ १३ ॥

Segmented

ततो ऽर्जुनम् शितैः बाणैः दशभिः दशभिः पुनः प्रत्यविध्यन् ततस् पार्थः तान् अविध्यत् त्रिभिः त्रिभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
प्रत्यविध्यन् प्रतिव्यध् pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p