Original

उपलभ्य च ते संज्ञामवस्थाप्य च वाहिनीम् ।युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः ॥ ११ ॥

Segmented

उपलभ्य च ते संज्ञाम् अवस्थाप्य च वाहिनीम् युगपत् पाण्डु-पुत्राय चिक्षिपुः कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
उपलभ्य उपलभ् pos=vi
pos=i
ते तद् pos=n,g=m,c=1,n=p
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
अवस्थाप्य अवस्थापय् pos=vi
pos=i
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
युगपत् युगपद् pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
चिक्षिपुः क्षिप् pos=v,p=3,n=p,l=lit
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=2,n=p