Original

वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः ।विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः ॥ १० ॥

Segmented

वाहाः तेषाम् विवृत्त-अक्षाः स्तब्ध-कर्ण-शिरोधरा विष्टम्भ्-चरणाः मूत्रम् रुधिरम् च प्रसुस्रुवुः

Analysis

Word Lemma Parse
वाहाः वाह pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
विवृत्त विवृत् pos=va,comp=y,f=part
अक्षाः अक्ष pos=n,g=m,c=1,n=p
स्तब्ध स्तम्भ् pos=va,comp=y,f=part
कर्ण कर्ण pos=n,comp=y
शिरोधरा शिरोधरा pos=n,g=m,c=1,n=p
विष्टम्भ् विष्टम्भ् pos=va,comp=y,f=part
चरणाः चरण pos=n,g=m,c=1,n=p
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
pos=i
प्रसुस्रुवुः प्रस्रु pos=v,p=3,n=p,l=lit