Original

संजय उवाच ।ततः संशप्तका राजन्समे देशे व्यवस्थिताः ।व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः ॥ १ ॥

Segmented

संजय उवाच ततः संशप्तका राजन् समे देशे व्यवस्थिताः व्यूह्य अनीकम् रथैः एव चन्द्रार्ध-आख्यम् मुदा-अन्विताः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
संशप्तका संशप्तक pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
समे सम pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part
व्यूह्य व्यूह् pos=vi
अनीकम् अनीक pos=n,g=n,c=2,n=s
रथैः रथ pos=n,g=m,c=3,n=p
एव एव pos=i
चन्द्रार्ध चन्द्रार्ध pos=n,comp=y
आख्यम् आख्या pos=n,g=n,c=2,n=s
मुदा मुदा pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p