Original

संजय उवाच ।प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः ।पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत ॥ ९ ॥

Segmented

संजय उवाच प्राग् एव विद्रुतान् दृष्ट्वा धार्तराष्ट्रान् युधिष्ठिरः पुनः च तुमुलम् शब्दम् श्रुत्वा अर्जुनम् अभाषत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राग् प्राक् pos=i
एव एव pos=i
विद्रुतान् विद्रु pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
pos=i
तुमुलम् तुमुल pos=a,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan