Original

कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे ।को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व संजय ॥ ८ ॥

Segmented

कुरून् आपततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे को मन्त्रः पाण्डवेषु आसीत् तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
कुरून् कुरु pos=n,g=m,c=2,n=p
आपततो आपत् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
रक्षणे रक्षण pos=n,g=n,c=7,n=s
को pos=n,g=m,c=1,n=s
मन्त्रः मन्त्र pos=n,g=m,c=1,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s