Original

धृतराष्ट्र उवाच ।निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे ।भृशं शोकाभितप्तेन पितुर्वधममृष्यता ॥ ७ ॥

Segmented

धृतराष्ट्र उवाच निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे भृशम् शोक-अभितप्तेन पितुः वधम् अ मृः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निवर्तितेषु निवर्तय् pos=va,g=n,c=7,n=p,f=part
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
अभितप्तेन अभितप् pos=va,g=m,c=3,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
pos=i
मृः मृष् pos=va,g=m,c=3,n=s,f=part