Original

व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः ।तद्दृष्ट्वा घोररूपं तु द्रौणेरस्त्रं भयावहम् ॥ ६ ॥

Segmented

व्यथिताः सर्व-राजानः तदा हि आसन् विचेतसः तद् दृष्ट्वा घोर-रूपम् तु द्रौणेः अस्त्रम् भय-आवहम्

Analysis

Word Lemma Parse
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
राजानः राजन् pos=n,g=m,c=1,n=p
तदा तदा pos=i
हि हि pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
तु तु pos=i
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=2,n=s