Original

ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम् ।घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम् ॥ ५० ॥

Segmented

ब्राह्मणम् वृद्धम् आचार्यम् न्यस्त-शस्त्रम् यथा मुनिम् घातयित्वा अद्य राज्य-अर्थे मृतम् श्रेयो न जीवितम्

Analysis

Word Lemma Parse
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रम् शस्त्र pos=n,g=m,c=2,n=s
यथा यथा pos=i
मुनिम् मुनि pos=n,g=m,c=2,n=s
घातयित्वा घातय् pos=vi
अद्य अद्य pos=i
राज्य राज्य pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
मृतम् मृत pos=n,g=n,c=1,n=s
श्रेयो श्रेयस् pos=a,g=n,c=1,n=s
pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s