Original

देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते ।कथं कथाभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् ॥ ५ ॥

Segmented

देव-दानव-गन्धर्वाः त्रस्ताः आसन् विशाम् पते कथम् कथा भवत् तीव्रा दृष्ट्वा तद् व्याकुलम् महत्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
आसन् अस् pos=v,p=3,n=p,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
कथा कथा pos=n,g=f,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan
तीव्रा तीव्र pos=a,g=f,c=1,n=s
दृष्ट्वा दृश् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
व्याकुलम् व्याकुल pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s