Original

स मया राज्यकामेन हन्यमानोऽप्युपेक्षितः ।तस्मादवाक्शिरा राजन्प्राप्तोऽस्मि नरकं विभो ॥ ४९ ॥

Segmented

स मया राज्य-कामेन हन्यमानो अपि उपेक्षितः तस्माद् अवाक्शिरा राजन् प्राप्तो ऽस्मि नरकम् विभो

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
राज्य राज्य pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
हन्यमानो हन् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
उपेक्षितः उपेक्ष् pos=va,g=m,c=1,n=s,f=part
तस्माद् तस्मात् pos=i
अवाक्शिरा अवाक्शिरस् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
नरकम् नरक pos=n,g=n,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s