Original

पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः ।त्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः ॥ ४८ ॥

Segmented

पुत्रान् भ्रातॄन् पितॄन् दाराञ् जीवितम् च एव वासविः त्यजेत् सर्वम् मम प्रेम्णा जानाति एतत् हि मे गुरुः

Analysis

Word Lemma Parse
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
दाराञ् दार pos=n,g=m,c=2,n=p
जीवितम् जीवित pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
वासविः वासवि pos=n,g=m,c=1,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s