Original

तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः ।कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः ॥ ४७ ॥

Segmented

तस्य आचार्यस्य वृद्धस्य द्रोहो नित्य-उपकारिनः कृतो हि अनार्यैः अस्माभी राज्य-अर्थे लघु-बुद्धि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आचार्यस्य आचार्य pos=n,g=m,c=6,n=s
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
द्रोहो द्रोह pos=n,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
उपकारिनः उपकारिन् pos=a,g=m,c=6,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अनार्यैः अनार्य pos=a,g=m,c=3,n=p
अस्माभी मद् pos=n,g=,c=3,n=p
राज्य राज्य pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
लघु लघु pos=a,comp=y
बुद्धि बुद्धि pos=n,g=m,c=3,n=p