Original

अक्षीयमाणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतः ।न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः ॥ ४६ ॥

Segmented

अक्षीयमाणो न्यस्त-अस्त्रः त्वद्-वाक्येन आहवे हतः न तु एनम् युध्यमानम् वै हन्याद् अपि शतक्रतुः

Analysis

Word Lemma Parse
अक्षीयमाणो अक्षीयमाण pos=a,g=m,c=1,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
आहवे आहव pos=n,g=m,c=7,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
pos=i
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
वै वै pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s