Original

स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः ।अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः ॥ ४५ ॥

Segmented

स प्राप्य तादृशीम् वृत्तिम् सत्कृतः सततम् परैः अवृणीत सदा पुत्रान् माम् एव अभ्यधिकम् गुरुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
तादृशीम् तादृश pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
परैः पर pos=n,g=m,c=3,n=p
अवृणीत वृ pos=v,p=3,n=s,l=lan
सदा सदा pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
अभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s