Original

धृतराष्ट्रेण भीष्माय द्रोणाय च विशां पते ।विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः ॥ ४४ ॥

Segmented

धृतराष्ट्रेण भीष्माय द्रोणाय च विशाम् पते विसृष्टा पृथिवी सर्वा सह पुत्रैः च तद्-परैः

Analysis

Word Lemma Parse
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
भीष्माय भीष्म pos=n,g=m,c=4,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
विसृष्टा विसृज् pos=va,g=f,c=1,n=s,f=part
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
सह सह pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
तद् तद् pos=n,comp=y
परैः पर pos=n,g=m,c=3,n=p