Original

पितेव नित्यं सौहार्दात्पितेव स हि धर्मतः ।सोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः ॥ ४३ ॥

Segmented

पिता इव नित्यम् सौहार्दात् पिता इव स हि धर्मतः सो अल्प-कालस्य राज्यस्य कारणात् निहतवान् गुरुः

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
नित्यम् नित्यम् pos=i
सौहार्दात् सौहार्द pos=n,g=n,c=5,n=s
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s
सो तद् pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
कालस्य काल pos=n,g=n,c=6,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
कारणात् कारण pos=n,g=n,c=5,n=s
निहतवान् निहन् pos=va,g=m,c=1,n=s,f=part
गुरुः गुरु pos=n,g=m,c=1,n=s