Original

यदा गतं वयो भूयः शिष्टमल्पतरं च नः ।तस्येदानीं विकारोऽयमधर्मो यत्कृतो महान् ॥ ४२ ॥

Segmented

यदा गतम् वयो भूयः शिष्टम् अल्पतरम् च नः तस्य इदानीम् विकारो ऽयम् अधर्मो यद्-कृतः महान्

Analysis

Word Lemma Parse
यदा यदा pos=i
गतम् गम् pos=va,g=n,c=1,n=s,f=part
वयो वयस् pos=n,g=n,c=1,n=s
भूयः भूयस् pos=i
शिष्टम् शास् pos=va,g=n,c=1,n=s,f=part
अल्पतरम् अल्पतर pos=a,g=n,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
इदानीम् इदानीम् pos=i
विकारो विकार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अधर्मो अधर्म pos=n,g=m,c=1,n=s
यद् यद् pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s