Original

विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि ।अवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः ॥ ४१ ॥

Segmented

विक्रोशमाने हि मयि भृशम् आचार्य-गृद्धिनि अवकीर्य स्वधर्मम् हि शिष्येण निहतो गुरुः

Analysis

Word Lemma Parse
विक्रोशमाने विक्रुश् pos=va,g=m,c=7,n=s,f=part
हि हि pos=i
मयि मद् pos=n,g=,c=7,n=s
भृशम् भृशम् pos=i
आचार्य आचार्य pos=n,comp=y
गृद्धिनि गृद्धिन् pos=a,g=m,c=7,n=s
अवकीर्य अवकृ pos=vi
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
हि हि pos=i
शिष्येण शिष्य pos=n,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
गुरुः गुरु pos=n,g=m,c=1,n=s