Original

सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रशः ।सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे ॥ ४० ॥

Segmented

सौहार्दम् सर्व-भूतेषु यः करोति अतिमात्रशः सो ऽद्य केश-ग्रहम् श्रुत्वा पितुः धक्ष्यति नो रणे

Analysis

Word Lemma Parse
सौहार्दम् सौहार्द pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
अतिमात्रशः अतिमात्रशः pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
केश केश pos=n,comp=y
ग्रहम् ग्रह pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
धक्ष्यति दह् pos=v,p=3,n=s,l=lrt
नो मद् pos=n,g=,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s