Original

तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत् ।संपतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् ॥ ४ ॥

Segmented

तमसा च अवकीर्यन्त सूर्यः च कलुषो ऽभवत् संपतन्ति च भूतानि क्रव्य-आदानि प्रहृः-वत्

Analysis

Word Lemma Parse
तमसा तमस् pos=n,g=n,c=3,n=s
pos=i
अवकीर्यन्त अवकृ pos=v,p=3,n=p,l=lan
सूर्यः सूर्य pos=n,g=m,c=1,n=s
pos=i
कलुषो कलुष pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
संपतन्ति सम्पत् pos=v,p=3,n=p,l=lat
pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
क्रव्य क्रव्य pos=n,comp=y
आदानि आद pos=a,g=n,c=1,n=p
प्रहृः प्रहृष् pos=va,comp=y,f=part
वत् वत् pos=i