Original

ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना ।सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् ॥ ३९ ॥

Segmented

ग्रस्तम् आचार्य-पुत्रेण क्रुद्धेन हत-बन्धुना सर्वे वयम् परित्रातुम् न शक्ष्यामो ऽद्य पार्षतम्

Analysis

Word Lemma Parse
ग्रस्तम् ग्रस् pos=va,g=m,c=2,n=s,f=part
आचार्य आचार्य pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
हत हन् pos=va,comp=y,f=part
बन्धुना बन्धु pos=n,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
परित्रातुम् परित्रा pos=vi
pos=i
शक्ष्यामो शक् pos=v,p=1,n=p,l=lrt
ऽद्य अद्य pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s