Original

न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान् ।रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम् ॥ ३८ ॥

Segmented

न्यस्त-शस्त्रम् अधर्मेण घातयित्वा गुरुम् भवान् रक्षतु इदानीम् स अमात्यः यदि शक्नोषि पार्षतम्

Analysis

Word Lemma Parse
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रम् शस्त्र pos=n,g=m,c=2,n=s
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
घातयित्वा घातय् pos=vi
गुरुम् गुरु pos=n,g=m,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
रक्षतु रक्ष् pos=v,p=3,n=s,l=lot
इदानीम् इदानीम् pos=i
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
यदि यदि pos=i
शक्नोषि शक् pos=v,p=2,n=s,l=lat
पार्षतम् पार्षत pos=n,g=m,c=2,n=s