Original

स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः ।शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः ॥ ३७ ॥

Segmented

स तु शोकेन च आविष्टः विमुखः पुत्र-वत्सलः शाश्वतम् धर्मम् उत्सृज्य गुरुः शिष्येण घातितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
pos=i
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
विमुखः विमुख pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
गुरुः गुरु pos=n,g=m,c=1,n=s
शिष्येण शिष्य pos=n,g=m,c=3,n=s
घातितः घातय् pos=va,g=m,c=1,n=s,f=part