Original

ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः ।आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः ॥ ३६ ॥

Segmented

ततः शस्त्रम् समुत्सृज्य निर्ममो गत-चेतनः आसीत् स विह्वलो राजन् यथा दृष्टः त्वया विभुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
निर्ममो निर्मम pos=a,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
विह्वलो विह्वल pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
विभुः विभु pos=a,g=m,c=1,n=s