Original

स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् ।आचार्य उक्तो भवता हतः कुञ्जर इत्युत ॥ ३५ ॥

Segmented

स सत्य-कञ्चुकम् नाम प्रविष्टेन ततो ऽनृतम् आचार्य उक्तो भवता हतः कुञ्जर इति उत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
कञ्चुकम् कञ्चुक pos=n,g=n,c=2,n=s
नाम नाम pos=i
प्रविष्टेन प्रविश् pos=va,g=m,c=3,n=s,f=part
ततो ततस् pos=i
ऽनृतम् अनृत pos=n,g=n,c=2,n=s
आचार्य आचार्य pos=n,g=m,c=1,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
कुञ्जर कुञ्जर pos=n,g=m,c=1,n=s
इति इति pos=i
उत उत pos=i