Original

सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः ।नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि ॥ ३४ ॥

Segmented

सर्व-धर्म-उपपन्नः ऽयम् मम शिष्यः च पाण्डवः न अयम् वक्ष्यति मिथ्या इति प्रत्ययम् कृतः त्वे

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
मिथ्या मिथ्या pos=i
इति इति pos=i
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
त्वे त्वद् pos=n,g=,c=7,n=s