Original

उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् ।धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः ॥ ३३ ॥

Segmented

उपचीर्णो गुरुः मिथ्या भवता राज्य-कारणात् धर्म-ज्ञेन सता नाम सो ऽधर्मः सु महान् कृतः

Analysis

Word Lemma Parse
उपचीर्णो उपचर् pos=va,g=m,c=1,n=s,f=part
गुरुः गुरु pos=n,g=m,c=1,n=s
मिथ्या मिथ्या pos=i
भवता भवत् pos=a,g=m,c=3,n=s
राज्य राज्य pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
धर्म धर्म pos=n,comp=y
ज्ञेन ज्ञ pos=a,g=m,c=3,n=s
सता अस् pos=va,g=m,c=3,n=s,f=part
नाम नाम pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽधर्मः अधर्म pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part