Original

गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् ।तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः ॥ ३२ ॥

Segmented

गुरुम् मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् तत् न जातु क्षमेद् द्रौणिः जानन् पौरुषम् आत्मनः

Analysis

Word Lemma Parse
गुरुम् गुरु pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
यत्र यत्र pos=i
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
केशपक्षे केशपक्ष pos=n,g=m,c=7,n=s
परामृशत् परामृश् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
pos=i
जातु जातु pos=i
क्षमेद् क्षम् pos=v,p=3,n=s,l=vidhilin
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s