Original

योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा ।कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः ॥ ३१ ॥

Segmented

यो अद्य अनाथः इव आक्रम्य पार्षतेन हतः तथा कर्मणा सु नृशंसेन तस्य नाथो व्यवस्थितः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
अनाथः अनाथ pos=a,g=m,c=1,n=s
इव इव pos=i
आक्रम्य आक्रम् pos=vi
पार्षतेन पार्षत pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
सु सु pos=i
नृशंसेन नृशंस pos=a,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नाथो नाथ pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part