Original

तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा ।अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव ॥ ३० ॥

Segmented

तत् श्रुत्वा अन्तर्हितम् भूतम् नाम च अस्य अकरोत् तदा अश्वत्थामा इति सो अद्य एष शूरो नदति पाण्डव

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
अन्तर्हितम् अन्तर्धा pos=va,g=n,c=2,n=s,f=part
भूतम् भूत pos=n,g=n,c=2,n=s
नाम नाम pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
इति इति pos=i
सो तद् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
एष एतद् pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
नदति नद् pos=v,p=3,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s