Original

शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत ।अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे ॥ ३ ॥

Segmented

शिखराणि व्यदीर्यन्त गिरीणाम् तत्र भारत अपसव्यम् मृगाः च एव पाण्डु-पुत्रान् प्रचक्रिरे

Analysis

Word Lemma Parse
शिखराणि शिखर pos=n,g=n,c=1,n=p
व्यदीर्यन्त विदृ pos=v,p=3,n=p,l=lan
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
अपसव्यम् अपसव्य pos=a,g=n,c=2,n=s
मृगाः मृग pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit