Original

जातमात्रेण वीरेण येनोच्चैःश्रवसा इव ।हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः ॥ २९ ॥

Segmented

जात-मात्रेण वीरेण येन उच्चैःश्रवस् इव हेषता कम्पिता भूमिः लोकाः च सकलाः त्रयः

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
मात्रेण मात्र pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
उच्चैःश्रवस् उच्चैःश्रवस् pos=n,g=m,c=3,n=s
इव इव pos=i
हेषता हेष् pos=va,g=m,c=3,n=s,f=part
कम्पिता कम्प् pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
सकलाः सकल pos=a,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p