Original

यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् ।ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति ॥ २८ ॥

Segmented

यस्मिञ् जाते ददौ द्रोणो गवाम् दश-शतम् धनम् ब्राह्मणेभ्यो महार्हेभ्यः सो अश्वत्थामा एष गर्जति

Analysis

Word Lemma Parse
यस्मिञ् यद् pos=n,g=m,c=7,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
ददौ दा pos=v,p=3,n=s,l=lit
द्रोणो द्रोण pos=n,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
दश दशन् pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
महार्हेभ्यः महार्ह pos=a,g=m,c=4,n=p
सो तद् pos=n,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
गर्जति गर्ज् pos=v,p=3,n=s,l=lat