Original

ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् ।व्याख्यास्याम्युग्रकर्माणं कुरूणामभयंकरम् ॥ २७ ॥

Segmented

ह्रीमन्तम् तम् महा-बाहुम् मत्त-द्विरद-गामिनम् व्याख्यास्यामि उग्र-कर्माणम् कुरूणाम् अभयंकरम्

Analysis

Word Lemma Parse
ह्रीमन्तम् ह्रीमत् pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
मत्त मद् pos=va,comp=y,f=part
द्विरद द्विरद pos=n,comp=y
गामिनम् गामिन् pos=a,g=m,c=2,n=s
व्याख्यास्यामि व्याख्या pos=v,p=1,n=s,l=lrt
उग्र उग्र pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अभयंकरम् अभयंकर pos=a,g=m,c=2,n=s